Declension table of ?guṇavadvapus

Deva

NeuterSingularDualPlural
Nominativeguṇavadvapuḥ guṇavadvapuṣī guṇavadvapūṃṣi
Vocativeguṇavadvapuḥ guṇavadvapuṣī guṇavadvapūṃṣi
Accusativeguṇavadvapuḥ guṇavadvapuṣī guṇavadvapūṃṣi
Instrumentalguṇavadvapuṣā guṇavadvapurbhyām guṇavadvapurbhiḥ
Dativeguṇavadvapuṣe guṇavadvapurbhyām guṇavadvapurbhyaḥ
Ablativeguṇavadvapuṣaḥ guṇavadvapurbhyām guṇavadvapurbhyaḥ
Genitiveguṇavadvapuṣaḥ guṇavadvapuṣoḥ guṇavadvapuṣām
Locativeguṇavadvapuṣi guṇavadvapuṣoḥ guṇavadvapuḥṣu

Compound guṇavadvapus -

Adverb -guṇavadvapus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria