Declension table of ?guṇavadvapus

Deva

MasculineSingularDualPlural
Nominativeguṇavadvapuḥ guṇavadvapuṣau guṇavadvapuṣaḥ
Vocativeguṇavadvapuḥ guṇavadvapuṣau guṇavadvapuṣaḥ
Accusativeguṇavadvapuṣam guṇavadvapuṣau guṇavadvapuṣaḥ
Instrumentalguṇavadvapuṣā guṇavadvapurbhyām guṇavadvapurbhiḥ
Dativeguṇavadvapuṣe guṇavadvapurbhyām guṇavadvapurbhyaḥ
Ablativeguṇavadvapuṣaḥ guṇavadvapurbhyām guṇavadvapurbhyaḥ
Genitiveguṇavadvapuṣaḥ guṇavadvapuṣoḥ guṇavadvapuṣām
Locativeguṇavadvapuṣi guṇavadvapuṣoḥ guṇavadvapuḥṣu

Compound guṇavadvapus -

Adverb -guṇavadvapus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria