Declension table of ?guṇavṛkṣaka

Deva

MasculineSingularDualPlural
Nominativeguṇavṛkṣakaḥ guṇavṛkṣakau guṇavṛkṣakāḥ
Vocativeguṇavṛkṣaka guṇavṛkṣakau guṇavṛkṣakāḥ
Accusativeguṇavṛkṣakam guṇavṛkṣakau guṇavṛkṣakān
Instrumentalguṇavṛkṣakeṇa guṇavṛkṣakābhyām guṇavṛkṣakaiḥ guṇavṛkṣakebhiḥ
Dativeguṇavṛkṣakāya guṇavṛkṣakābhyām guṇavṛkṣakebhyaḥ
Ablativeguṇavṛkṣakāt guṇavṛkṣakābhyām guṇavṛkṣakebhyaḥ
Genitiveguṇavṛkṣakasya guṇavṛkṣakayoḥ guṇavṛkṣakāṇām
Locativeguṇavṛkṣake guṇavṛkṣakayoḥ guṇavṛkṣakeṣu

Compound guṇavṛkṣaka -

Adverb -guṇavṛkṣakam -guṇavṛkṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria