Declension table of ?guṇasampanna

Deva

MasculineSingularDualPlural
Nominativeguṇasampannaḥ guṇasampannau guṇasampannāḥ
Vocativeguṇasampanna guṇasampannau guṇasampannāḥ
Accusativeguṇasampannam guṇasampannau guṇasampannān
Instrumentalguṇasampannena guṇasampannābhyām guṇasampannaiḥ guṇasampannebhiḥ
Dativeguṇasampannāya guṇasampannābhyām guṇasampannebhyaḥ
Ablativeguṇasampannāt guṇasampannābhyām guṇasampannebhyaḥ
Genitiveguṇasampannasya guṇasampannayoḥ guṇasampannānām
Locativeguṇasampanne guṇasampannayoḥ guṇasampanneṣu

Compound guṇasampanna -

Adverb -guṇasampannam -guṇasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria