Declension table of ?guṇasaṅga

Deva

MasculineSingularDualPlural
Nominativeguṇasaṅgaḥ guṇasaṅgau guṇasaṅgāḥ
Vocativeguṇasaṅga guṇasaṅgau guṇasaṅgāḥ
Accusativeguṇasaṅgam guṇasaṅgau guṇasaṅgān
Instrumentalguṇasaṅgena guṇasaṅgābhyām guṇasaṅgaiḥ guṇasaṅgebhiḥ
Dativeguṇasaṅgāya guṇasaṅgābhyām guṇasaṅgebhyaḥ
Ablativeguṇasaṅgāt guṇasaṅgābhyām guṇasaṅgebhyaḥ
Genitiveguṇasaṅgasya guṇasaṅgayoḥ guṇasaṅgānām
Locativeguṇasaṅge guṇasaṅgayoḥ guṇasaṅgeṣu

Compound guṇasaṅga -

Adverb -guṇasaṅgam -guṇasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria