Declension table of ?guṇasāgara

Deva

MasculineSingularDualPlural
Nominativeguṇasāgaraḥ guṇasāgarau guṇasāgarāḥ
Vocativeguṇasāgara guṇasāgarau guṇasāgarāḥ
Accusativeguṇasāgaram guṇasāgarau guṇasāgarān
Instrumentalguṇasāgareṇa guṇasāgarābhyām guṇasāgaraiḥ guṇasāgarebhiḥ
Dativeguṇasāgarāya guṇasāgarābhyām guṇasāgarebhyaḥ
Ablativeguṇasāgarāt guṇasāgarābhyām guṇasāgarebhyaḥ
Genitiveguṇasāgarasya guṇasāgarayoḥ guṇasāgarāṇām
Locativeguṇasāgare guṇasāgarayoḥ guṇasāgareṣu

Compound guṇasāgara -

Adverb -guṇasāgaram -guṇasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria