Declension table of ?guṇalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeguṇalakṣaṇam guṇalakṣaṇe guṇalakṣaṇāni
Vocativeguṇalakṣaṇa guṇalakṣaṇe guṇalakṣaṇāni
Accusativeguṇalakṣaṇam guṇalakṣaṇe guṇalakṣaṇāni
Instrumentalguṇalakṣaṇena guṇalakṣaṇābhyām guṇalakṣaṇaiḥ
Dativeguṇalakṣaṇāya guṇalakṣaṇābhyām guṇalakṣaṇebhyaḥ
Ablativeguṇalakṣaṇāt guṇalakṣaṇābhyām guṇalakṣaṇebhyaḥ
Genitiveguṇalakṣaṇasya guṇalakṣaṇayoḥ guṇalakṣaṇānām
Locativeguṇalakṣaṇe guṇalakṣaṇayoḥ guṇalakṣaṇeṣu

Compound guṇalakṣaṇa -

Adverb -guṇalakṣaṇam -guṇalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria