Declension table of ?guṇakiraṇāvalī

Deva

FeminineSingularDualPlural
Nominativeguṇakiraṇāvalī guṇakiraṇāvalyau guṇakiraṇāvalyaḥ
Vocativeguṇakiraṇāvali guṇakiraṇāvalyau guṇakiraṇāvalyaḥ
Accusativeguṇakiraṇāvalīm guṇakiraṇāvalyau guṇakiraṇāvalīḥ
Instrumentalguṇakiraṇāvalyā guṇakiraṇāvalībhyām guṇakiraṇāvalībhiḥ
Dativeguṇakiraṇāvalyai guṇakiraṇāvalībhyām guṇakiraṇāvalībhyaḥ
Ablativeguṇakiraṇāvalyāḥ guṇakiraṇāvalībhyām guṇakiraṇāvalībhyaḥ
Genitiveguṇakiraṇāvalyāḥ guṇakiraṇāvalyoḥ guṇakiraṇāvalīnām
Locativeguṇakiraṇāvalyām guṇakiraṇāvalyoḥ guṇakiraṇāvalīṣu

Compound guṇakiraṇāvali - guṇakiraṇāvalī -

Adverb -guṇakiraṇāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria