Declension table of ?guṇakarmavibhāga

Deva

NeuterSingularDualPlural
Nominativeguṇakarmavibhāgam guṇakarmavibhāge guṇakarmavibhāgāṇi
Vocativeguṇakarmavibhāga guṇakarmavibhāge guṇakarmavibhāgāṇi
Accusativeguṇakarmavibhāgam guṇakarmavibhāge guṇakarmavibhāgāṇi
Instrumentalguṇakarmavibhāgeṇa guṇakarmavibhāgābhyām guṇakarmavibhāgaiḥ
Dativeguṇakarmavibhāgāya guṇakarmavibhāgābhyām guṇakarmavibhāgebhyaḥ
Ablativeguṇakarmavibhāgāt guṇakarmavibhāgābhyām guṇakarmavibhāgebhyaḥ
Genitiveguṇakarmavibhāgasya guṇakarmavibhāgayoḥ guṇakarmavibhāgāṇām
Locativeguṇakarmavibhāge guṇakarmavibhāgayoḥ guṇakarmavibhāgeṣu

Compound guṇakarmavibhāga -

Adverb -guṇakarmavibhāgam -guṇakarmavibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria