Declension table of ?guṇagrāhinī

Deva

FeminineSingularDualPlural
Nominativeguṇagrāhinī guṇagrāhinyau guṇagrāhinyaḥ
Vocativeguṇagrāhini guṇagrāhinyau guṇagrāhinyaḥ
Accusativeguṇagrāhinīm guṇagrāhinyau guṇagrāhinīḥ
Instrumentalguṇagrāhinyā guṇagrāhinībhyām guṇagrāhinībhiḥ
Dativeguṇagrāhinyai guṇagrāhinībhyām guṇagrāhinībhyaḥ
Ablativeguṇagrāhinyāḥ guṇagrāhinībhyām guṇagrāhinībhyaḥ
Genitiveguṇagrāhinyāḥ guṇagrāhinyoḥ guṇagrāhinīnām
Locativeguṇagrāhinyām guṇagrāhinyoḥ guṇagrāhinīṣu

Compound guṇagrāhini - guṇagrāhinī -

Adverb -guṇagrāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria