Declension table of ?guṇagrāhaka

Deva

MasculineSingularDualPlural
Nominativeguṇagrāhakaḥ guṇagrāhakau guṇagrāhakāḥ
Vocativeguṇagrāhaka guṇagrāhakau guṇagrāhakāḥ
Accusativeguṇagrāhakam guṇagrāhakau guṇagrāhakān
Instrumentalguṇagrāhakeṇa guṇagrāhakābhyām guṇagrāhakaiḥ guṇagrāhakebhiḥ
Dativeguṇagrāhakāya guṇagrāhakābhyām guṇagrāhakebhyaḥ
Ablativeguṇagrāhakāt guṇagrāhakābhyām guṇagrāhakebhyaḥ
Genitiveguṇagrāhakasya guṇagrāhakayoḥ guṇagrāhakāṇām
Locativeguṇagrāhake guṇagrāhakayoḥ guṇagrāhakeṣu

Compound guṇagrāhaka -

Adverb -guṇagrāhakam -guṇagrāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria