Declension table of ?guṇagaṇavatā

Deva

FeminineSingularDualPlural
Nominativeguṇagaṇavatā guṇagaṇavate guṇagaṇavatāḥ
Vocativeguṇagaṇavate guṇagaṇavate guṇagaṇavatāḥ
Accusativeguṇagaṇavatām guṇagaṇavate guṇagaṇavatāḥ
Instrumentalguṇagaṇavatayā guṇagaṇavatābhyām guṇagaṇavatābhiḥ
Dativeguṇagaṇavatāyai guṇagaṇavatābhyām guṇagaṇavatābhyaḥ
Ablativeguṇagaṇavatāyāḥ guṇagaṇavatābhyām guṇagaṇavatābhyaḥ
Genitiveguṇagaṇavatāyāḥ guṇagaṇavatayoḥ guṇagaṇavatānām
Locativeguṇagaṇavatāyām guṇagaṇavatayoḥ guṇagaṇavatāsu

Adverb -guṇagaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria