Declension table of ?guṇagaṇavat

Deva

MasculineSingularDualPlural
Nominativeguṇagaṇavān guṇagaṇavantau guṇagaṇavantaḥ
Vocativeguṇagaṇavan guṇagaṇavantau guṇagaṇavantaḥ
Accusativeguṇagaṇavantam guṇagaṇavantau guṇagaṇavataḥ
Instrumentalguṇagaṇavatā guṇagaṇavadbhyām guṇagaṇavadbhiḥ
Dativeguṇagaṇavate guṇagaṇavadbhyām guṇagaṇavadbhyaḥ
Ablativeguṇagaṇavataḥ guṇagaṇavadbhyām guṇagaṇavadbhyaḥ
Genitiveguṇagaṇavataḥ guṇagaṇavatoḥ guṇagaṇavatām
Locativeguṇagaṇavati guṇagaṇavatoḥ guṇagaṇavatsu

Compound guṇagaṇavat -

Adverb -guṇagaṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria