Declension table of ?guṇadoṣīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeguṇadoṣīkaraṇam guṇadoṣīkaraṇe guṇadoṣīkaraṇāni
Vocativeguṇadoṣīkaraṇa guṇadoṣīkaraṇe guṇadoṣīkaraṇāni
Accusativeguṇadoṣīkaraṇam guṇadoṣīkaraṇe guṇadoṣīkaraṇāni
Instrumentalguṇadoṣīkaraṇena guṇadoṣīkaraṇābhyām guṇadoṣīkaraṇaiḥ
Dativeguṇadoṣīkaraṇāya guṇadoṣīkaraṇābhyām guṇadoṣīkaraṇebhyaḥ
Ablativeguṇadoṣīkaraṇāt guṇadoṣīkaraṇābhyām guṇadoṣīkaraṇebhyaḥ
Genitiveguṇadoṣīkaraṇasya guṇadoṣīkaraṇayoḥ guṇadoṣīkaraṇānām
Locativeguṇadoṣīkaraṇe guṇadoṣīkaraṇayoḥ guṇadoṣīkaraṇeṣu

Compound guṇadoṣīkaraṇa -

Adverb -guṇadoṣīkaraṇam -guṇadoṣīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria