Declension table of ?guṇabhūtā

Deva

FeminineSingularDualPlural
Nominativeguṇabhūtā guṇabhūte guṇabhūtāḥ
Vocativeguṇabhūte guṇabhūte guṇabhūtāḥ
Accusativeguṇabhūtām guṇabhūte guṇabhūtāḥ
Instrumentalguṇabhūtayā guṇabhūtābhyām guṇabhūtābhiḥ
Dativeguṇabhūtāyai guṇabhūtābhyām guṇabhūtābhyaḥ
Ablativeguṇabhūtāyāḥ guṇabhūtābhyām guṇabhūtābhyaḥ
Genitiveguṇabhūtāyāḥ guṇabhūtayoḥ guṇabhūtānām
Locativeguṇabhūtāyām guṇabhūtayoḥ guṇabhūtāsu

Adverb -guṇabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria