Declension table of ?guṇātiśaya

Deva

MasculineSingularDualPlural
Nominativeguṇātiśayaḥ guṇātiśayau guṇātiśayāḥ
Vocativeguṇātiśaya guṇātiśayau guṇātiśayāḥ
Accusativeguṇātiśayam guṇātiśayau guṇātiśayān
Instrumentalguṇātiśayena guṇātiśayābhyām guṇātiśayaiḥ guṇātiśayebhiḥ
Dativeguṇātiśayāya guṇātiśayābhyām guṇātiśayebhyaḥ
Ablativeguṇātiśayāt guṇātiśayābhyām guṇātiśayebhyaḥ
Genitiveguṇātiśayasya guṇātiśayayoḥ guṇātiśayānām
Locativeguṇātiśaye guṇātiśayayoḥ guṇātiśayeṣu

Compound guṇātiśaya -

Adverb -guṇātiśayam -guṇātiśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria