Declension table of ?guṇālaṅkṛta

Deva

NeuterSingularDualPlural
Nominativeguṇālaṅkṛtam guṇālaṅkṛte guṇālaṅkṛtāni
Vocativeguṇālaṅkṛta guṇālaṅkṛte guṇālaṅkṛtāni
Accusativeguṇālaṅkṛtam guṇālaṅkṛte guṇālaṅkṛtāni
Instrumentalguṇālaṅkṛtena guṇālaṅkṛtābhyām guṇālaṅkṛtaiḥ
Dativeguṇālaṅkṛtāya guṇālaṅkṛtābhyām guṇālaṅkṛtebhyaḥ
Ablativeguṇālaṅkṛtāt guṇālaṅkṛtābhyām guṇālaṅkṛtebhyaḥ
Genitiveguṇālaṅkṛtasya guṇālaṅkṛtayoḥ guṇālaṅkṛtānām
Locativeguṇālaṅkṛte guṇālaṅkṛtayoḥ guṇālaṅkṛteṣu

Compound guṇālaṅkṛta -

Adverb -guṇālaṅkṛtam -guṇālaṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria