Declension table of ?guṇāguṇajña

Deva

NeuterSingularDualPlural
Nominativeguṇāguṇajñam guṇāguṇajñe guṇāguṇajñāni
Vocativeguṇāguṇajña guṇāguṇajñe guṇāguṇajñāni
Accusativeguṇāguṇajñam guṇāguṇajñe guṇāguṇajñāni
Instrumentalguṇāguṇajñena guṇāguṇajñābhyām guṇāguṇajñaiḥ
Dativeguṇāguṇajñāya guṇāguṇajñābhyām guṇāguṇajñebhyaḥ
Ablativeguṇāguṇajñāt guṇāguṇajñābhyām guṇāguṇajñebhyaḥ
Genitiveguṇāguṇajñasya guṇāguṇajñayoḥ guṇāguṇajñānām
Locativeguṇāguṇajñe guṇāguṇajñayoḥ guṇāguṇajñeṣu

Compound guṇāguṇajña -

Adverb -guṇāguṇajñam -guṇāguṇajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria