Declension table of ?guṇḍaka

Deva

MasculineSingularDualPlural
Nominativeguṇḍakaḥ guṇḍakau guṇḍakāḥ
Vocativeguṇḍaka guṇḍakau guṇḍakāḥ
Accusativeguṇḍakam guṇḍakau guṇḍakān
Instrumentalguṇḍakena guṇḍakābhyām guṇḍakaiḥ guṇḍakebhiḥ
Dativeguṇḍakāya guṇḍakābhyām guṇḍakebhyaḥ
Ablativeguṇḍakāt guṇḍakābhyām guṇḍakebhyaḥ
Genitiveguṇḍakasya guṇḍakayoḥ guṇḍakānām
Locativeguṇḍake guṇḍakayoḥ guṇḍakeṣu

Compound guṇḍaka -

Adverb -guṇḍakam -guṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria