Declension table of ?guḍeraka

Deva

MasculineSingularDualPlural
Nominativeguḍerakaḥ guḍerakau guḍerakāḥ
Vocativeguḍeraka guḍerakau guḍerakāḥ
Accusativeguḍerakam guḍerakau guḍerakān
Instrumentalguḍerakeṇa guḍerakābhyām guḍerakaiḥ guḍerakebhiḥ
Dativeguḍerakāya guḍerakābhyām guḍerakebhyaḥ
Ablativeguḍerakāt guḍerakābhyām guḍerakebhyaḥ
Genitiveguḍerakasya guḍerakayoḥ guḍerakāṇām
Locativeguḍerake guḍerakayoḥ guḍerakeṣu

Compound guḍeraka -

Adverb -guḍerakam -guḍerakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria