Declension table of ?guḍapiṣṭa

Deva

NeuterSingularDualPlural
Nominativeguḍapiṣṭam guḍapiṣṭe guḍapiṣṭāni
Vocativeguḍapiṣṭa guḍapiṣṭe guḍapiṣṭāni
Accusativeguḍapiṣṭam guḍapiṣṭe guḍapiṣṭāni
Instrumentalguḍapiṣṭena guḍapiṣṭābhyām guḍapiṣṭaiḥ
Dativeguḍapiṣṭāya guḍapiṣṭābhyām guḍapiṣṭebhyaḥ
Ablativeguḍapiṣṭāt guḍapiṣṭābhyām guḍapiṣṭebhyaḥ
Genitiveguḍapiṣṭasya guḍapiṣṭayoḥ guḍapiṣṭānām
Locativeguḍapiṣṭe guḍapiṣṭayoḥ guḍapiṣṭeṣu

Compound guḍapiṣṭa -

Adverb -guḍapiṣṭam -guḍapiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria