Declension table of ?guḍamiśra

Deva

NeuterSingularDualPlural
Nominativeguḍamiśram guḍamiśre guḍamiśrāṇi
Vocativeguḍamiśra guḍamiśre guḍamiśrāṇi
Accusativeguḍamiśram guḍamiśre guḍamiśrāṇi
Instrumentalguḍamiśreṇa guḍamiśrābhyām guḍamiśraiḥ
Dativeguḍamiśrāya guḍamiśrābhyām guḍamiśrebhyaḥ
Ablativeguḍamiśrāt guḍamiśrābhyām guḍamiśrebhyaḥ
Genitiveguḍamiśrasya guḍamiśrayoḥ guḍamiśrāṇām
Locativeguḍamiśre guḍamiśrayoḥ guḍamiśreṣu

Compound guḍamiśra -

Adverb -guḍamiśram -guḍamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria