Declension table of ?guḍaliṇmatā

Deva

FeminineSingularDualPlural
Nominativeguḍaliṇmatā guḍaliṇmate guḍaliṇmatāḥ
Vocativeguḍaliṇmate guḍaliṇmate guḍaliṇmatāḥ
Accusativeguḍaliṇmatām guḍaliṇmate guḍaliṇmatāḥ
Instrumentalguḍaliṇmatayā guḍaliṇmatābhyām guḍaliṇmatābhiḥ
Dativeguḍaliṇmatāyai guḍaliṇmatābhyām guḍaliṇmatābhyaḥ
Ablativeguḍaliṇmatāyāḥ guḍaliṇmatābhyām guḍaliṇmatābhyaḥ
Genitiveguḍaliṇmatāyāḥ guḍaliṇmatayoḥ guḍaliṇmatānām
Locativeguḍaliṇmatāyām guḍaliṇmatayoḥ guḍaliṇmatāsu

Adverb -guḍaliṇmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria