Declension table of ?guḍakṣīramayā

Deva

FeminineSingularDualPlural
Nominativeguḍakṣīramayā guḍakṣīramaye guḍakṣīramayāḥ
Vocativeguḍakṣīramaye guḍakṣīramaye guḍakṣīramayāḥ
Accusativeguḍakṣīramayām guḍakṣīramaye guḍakṣīramayāḥ
Instrumentalguḍakṣīramayayā guḍakṣīramayābhyām guḍakṣīramayābhiḥ
Dativeguḍakṣīramayāyai guḍakṣīramayābhyām guḍakṣīramayābhyaḥ
Ablativeguḍakṣīramayāyāḥ guḍakṣīramayābhyām guḍakṣīramayābhyaḥ
Genitiveguḍakṣīramayāyāḥ guḍakṣīramayayoḥ guḍakṣīramayāṇām
Locativeguḍakṣīramayāyām guḍakṣīramayayoḥ guḍakṣīramayāsu

Adverb -guḍakṣīramayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria