Declension table of ?guḍajihvikā

Deva

FeminineSingularDualPlural
Nominativeguḍajihvikā guḍajihvike guḍajihvikāḥ
Vocativeguḍajihvike guḍajihvike guḍajihvikāḥ
Accusativeguḍajihvikām guḍajihvike guḍajihvikāḥ
Instrumentalguḍajihvikayā guḍajihvikābhyām guḍajihvikābhiḥ
Dativeguḍajihvikāyai guḍajihvikābhyām guḍajihvikābhyaḥ
Ablativeguḍajihvikāyāḥ guḍajihvikābhyām guḍajihvikābhyaḥ
Genitiveguḍajihvikāyāḥ guḍajihvikayoḥ guḍajihvikānām
Locativeguḍajihvikāyām guḍajihvikayoḥ guḍajihvikāsu

Adverb -guḍajihvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria