Declension table of ?guḍadhānā

Deva

FeminineSingularDualPlural
Nominativeguḍadhānā guḍadhāne guḍadhānāḥ
Vocativeguḍadhāne guḍadhāne guḍadhānāḥ
Accusativeguḍadhānām guḍadhāne guḍadhānāḥ
Instrumentalguḍadhānayā guḍadhānābhyām guḍadhānābhiḥ
Dativeguḍadhānāyai guḍadhānābhyām guḍadhānābhyaḥ
Ablativeguḍadhānāyāḥ guḍadhānābhyām guḍadhānābhyaḥ
Genitiveguḍadhānāyāḥ guḍadhānayoḥ guḍadhānānām
Locativeguḍadhānāyām guḍadhānayoḥ guḍadhānāsu

Adverb -guḍadhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria