Declension table of ?granthiparṇamaya

Deva

NeuterSingularDualPlural
Nominativegranthiparṇamayam granthiparṇamaye granthiparṇamayāni
Vocativegranthiparṇamaya granthiparṇamaye granthiparṇamayāni
Accusativegranthiparṇamayam granthiparṇamaye granthiparṇamayāni
Instrumentalgranthiparṇamayena granthiparṇamayābhyām granthiparṇamayaiḥ
Dativegranthiparṇamayāya granthiparṇamayābhyām granthiparṇamayebhyaḥ
Ablativegranthiparṇamayāt granthiparṇamayābhyām granthiparṇamayebhyaḥ
Genitivegranthiparṇamayasya granthiparṇamayayoḥ granthiparṇamayānām
Locativegranthiparṇamaye granthiparṇamayayoḥ granthiparṇamayeṣu

Compound granthiparṇamaya -

Adverb -granthiparṇamayam -granthiparṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria