Declension table of ?graiṣmakā

Deva

FeminineSingularDualPlural
Nominativegraiṣmakā graiṣmake graiṣmakāḥ
Vocativegraiṣmake graiṣmake graiṣmakāḥ
Accusativegraiṣmakām graiṣmake graiṣmakāḥ
Instrumentalgraiṣmakayā graiṣmakābhyām graiṣmakābhiḥ
Dativegraiṣmakāyai graiṣmakābhyām graiṣmakābhyaḥ
Ablativegraiṣmakāyāḥ graiṣmakābhyām graiṣmakābhyaḥ
Genitivegraiṣmakāyāḥ graiṣmakayoḥ graiṣmakāṇām
Locativegraiṣmakāyām graiṣmakayoḥ graiṣmakāsu

Adverb -graiṣmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria