Declension table of ?grahatā

Deva

FeminineSingularDualPlural
Nominativegrahatā grahate grahatāḥ
Vocativegrahate grahate grahatāḥ
Accusativegrahatām grahate grahatāḥ
Instrumentalgrahatayā grahatābhyām grahatābhiḥ
Dativegrahatāyai grahatābhyām grahatābhyaḥ
Ablativegrahatāyāḥ grahatābhyām grahatābhyaḥ
Genitivegrahatāyāḥ grahatayoḥ grahatānām
Locativegrahatāyām grahatayoḥ grahatāsu

Adverb -grahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria