Declension table of ?grahagrasta

Deva

MasculineSingularDualPlural
Nominativegrahagrastaḥ grahagrastau grahagrastāḥ
Vocativegrahagrasta grahagrastau grahagrastāḥ
Accusativegrahagrastam grahagrastau grahagrastān
Instrumentalgrahagrastena grahagrastābhyām grahagrastaiḥ grahagrastebhiḥ
Dativegrahagrastāya grahagrastābhyām grahagrastebhyaḥ
Ablativegrahagrastāt grahagrastābhyām grahagrastebhyaḥ
Genitivegrahagrastasya grahagrastayoḥ grahagrastānām
Locativegrahagraste grahagrastayoḥ grahagrasteṣu

Compound grahagrasta -

Adverb -grahagrastam -grahagrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria