Declension table of grāvastut

Deva

MasculineSingularDualPlural
Nominativegrāvastut grāvastutau grāvastutaḥ
Vocativegrāvastut grāvastutau grāvastutaḥ
Accusativegrāvastutam grāvastutau grāvastutaḥ
Instrumentalgrāvastutā grāvastudbhyām grāvastudbhiḥ
Dativegrāvastute grāvastudbhyām grāvastudbhyaḥ
Ablativegrāvastutaḥ grāvastudbhyām grāvastudbhyaḥ
Genitivegrāvastutaḥ grāvastutoḥ grāvastutām
Locativegrāvastuti grāvastutoḥ grāvastutsu

Compound grāvastut -

Adverb -grāvastut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria