Declension table of ?grāvastotrīya

Deva

MasculineSingularDualPlural
Nominativegrāvastotrīyaḥ grāvastotrīyau grāvastotrīyāḥ
Vocativegrāvastotrīya grāvastotrīyau grāvastotrīyāḥ
Accusativegrāvastotrīyam grāvastotrīyau grāvastotrīyān
Instrumentalgrāvastotrīyeṇa grāvastotrīyābhyām grāvastotrīyaiḥ grāvastotrīyebhiḥ
Dativegrāvastotrīyāya grāvastotrīyābhyām grāvastotrīyebhyaḥ
Ablativegrāvastotrīyāt grāvastotrīyābhyām grāvastotrīyebhyaḥ
Genitivegrāvastotrīyasya grāvastotrīyayoḥ grāvastotrīyāṇām
Locativegrāvastotrīye grāvastotrīyayoḥ grāvastotrīyeṣu

Compound grāvastotrīya -

Adverb -grāvastotrīyam -grāvastotrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria