Declension table of ?grāmyavallabhā

Deva

FeminineSingularDualPlural
Nominativegrāmyavallabhā grāmyavallabhe grāmyavallabhāḥ
Vocativegrāmyavallabhe grāmyavallabhe grāmyavallabhāḥ
Accusativegrāmyavallabhām grāmyavallabhe grāmyavallabhāḥ
Instrumentalgrāmyavallabhayā grāmyavallabhābhyām grāmyavallabhābhiḥ
Dativegrāmyavallabhāyai grāmyavallabhābhyām grāmyavallabhābhyaḥ
Ablativegrāmyavallabhāyāḥ grāmyavallabhābhyām grāmyavallabhābhyaḥ
Genitivegrāmyavallabhāyāḥ grāmyavallabhayoḥ grāmyavallabhānām
Locativegrāmyavallabhāyām grāmyavallabhayoḥ grāmyavallabhāsu

Adverb -grāmyavallabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria