Declension table of ?grāmyakuṅkuma

Deva

NeuterSingularDualPlural
Nominativegrāmyakuṅkumam grāmyakuṅkume grāmyakuṅkumāṇi
Vocativegrāmyakuṅkuma grāmyakuṅkume grāmyakuṅkumāṇi
Accusativegrāmyakuṅkumam grāmyakuṅkume grāmyakuṅkumāṇi
Instrumentalgrāmyakuṅkumeṇa grāmyakuṅkumābhyām grāmyakuṅkumaiḥ
Dativegrāmyakuṅkumāya grāmyakuṅkumābhyām grāmyakuṅkumebhyaḥ
Ablativegrāmyakuṅkumāt grāmyakuṅkumābhyām grāmyakuṅkumebhyaḥ
Genitivegrāmyakuṅkumasya grāmyakuṅkumayoḥ grāmyakuṅkumāṇām
Locativegrāmyakuṅkume grāmyakuṅkumayoḥ grāmyakuṅkumeṣu

Compound grāmyakuṅkuma -

Adverb -grāmyakuṅkumam -grāmyakuṅkumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria