Declension table of ?grāmyakarman

Deva

NeuterSingularDualPlural
Nominativegrāmyakarma grāmyakarmaṇī grāmyakarmāṇi
Vocativegrāmyakarman grāmyakarma grāmyakarmaṇī grāmyakarmāṇi
Accusativegrāmyakarma grāmyakarmaṇī grāmyakarmāṇi
Instrumentalgrāmyakarmaṇā grāmyakarmabhyām grāmyakarmabhiḥ
Dativegrāmyakarmaṇe grāmyakarmabhyām grāmyakarmabhyaḥ
Ablativegrāmyakarmaṇaḥ grāmyakarmabhyām grāmyakarmabhyaḥ
Genitivegrāmyakarmaṇaḥ grāmyakarmaṇoḥ grāmyakarmaṇām
Locativegrāmyakarmaṇi grāmyakarmaṇoḥ grāmyakarmasu

Compound grāmyakarma -

Adverb -grāmyakarma -grāmyakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria