Declension table of grāmyadharmin

Deva

MasculineSingularDualPlural
Nominativegrāmyadharmī grāmyadharmiṇau grāmyadharmiṇaḥ
Vocativegrāmyadharmin grāmyadharmiṇau grāmyadharmiṇaḥ
Accusativegrāmyadharmiṇam grāmyadharmiṇau grāmyadharmiṇaḥ
Instrumentalgrāmyadharmiṇā grāmyadharmibhyām grāmyadharmibhiḥ
Dativegrāmyadharmiṇe grāmyadharmibhyām grāmyadharmibhyaḥ
Ablativegrāmyadharmiṇaḥ grāmyadharmibhyām grāmyadharmibhyaḥ
Genitivegrāmyadharmiṇaḥ grāmyadharmiṇoḥ grāmyadharmiṇām
Locativegrāmyadharmiṇi grāmyadharmiṇoḥ grāmyadharmiṣu

Compound grāmyadharmi -

Adverb -grāmyadharmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria