Declension table of ?grāmopādhyāya

Deva

MasculineSingularDualPlural
Nominativegrāmopādhyāyaḥ grāmopādhyāyau grāmopādhyāyāḥ
Vocativegrāmopādhyāya grāmopādhyāyau grāmopādhyāyāḥ
Accusativegrāmopādhyāyam grāmopādhyāyau grāmopādhyāyān
Instrumentalgrāmopādhyāyena grāmopādhyāyābhyām grāmopādhyāyaiḥ grāmopādhyāyebhiḥ
Dativegrāmopādhyāyāya grāmopādhyāyābhyām grāmopādhyāyebhyaḥ
Ablativegrāmopādhyāyāt grāmopādhyāyābhyām grāmopādhyāyebhyaḥ
Genitivegrāmopādhyāyasya grāmopādhyāyayoḥ grāmopādhyāyānām
Locativegrāmopādhyāye grāmopādhyāyayoḥ grāmopādhyāyeṣu

Compound grāmopādhyāya -

Adverb -grāmopādhyāyam -grāmopādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria