Declension table of ?grāmeśa

Deva

MasculineSingularDualPlural
Nominativegrāmeśaḥ grāmeśau grāmeśāḥ
Vocativegrāmeśa grāmeśau grāmeśāḥ
Accusativegrāmeśam grāmeśau grāmeśān
Instrumentalgrāmeśena grāmeśābhyām grāmeśaiḥ grāmeśebhiḥ
Dativegrāmeśāya grāmeśābhyām grāmeśebhyaḥ
Ablativegrāmeśāt grāmeśābhyām grāmeśebhyaḥ
Genitivegrāmeśasya grāmeśayoḥ grāmeśānām
Locativegrāmeśe grāmeśayoḥ grāmeśeṣu

Compound grāmeśa -

Adverb -grāmeśam -grāmeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria