Declension table of ?grāmeyaka

Deva

MasculineSingularDualPlural
Nominativegrāmeyakaḥ grāmeyakau grāmeyakāḥ
Vocativegrāmeyaka grāmeyakau grāmeyakāḥ
Accusativegrāmeyakam grāmeyakau grāmeyakān
Instrumentalgrāmeyakeṇa grāmeyakābhyām grāmeyakaiḥ grāmeyakebhiḥ
Dativegrāmeyakāya grāmeyakābhyām grāmeyakebhyaḥ
Ablativegrāmeyakāt grāmeyakābhyām grāmeyakebhyaḥ
Genitivegrāmeyakasya grāmeyakayoḥ grāmeyakāṇām
Locativegrāmeyake grāmeyakayoḥ grāmeyakeṣu

Compound grāmeyaka -

Adverb -grāmeyakam -grāmeyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria