Declension table of ?grāmaśateśa

Deva

MasculineSingularDualPlural
Nominativegrāmaśateśaḥ grāmaśateśau grāmaśateśāḥ
Vocativegrāmaśateśa grāmaśateśau grāmaśateśāḥ
Accusativegrāmaśateśam grāmaśateśau grāmaśateśān
Instrumentalgrāmaśateśena grāmaśateśābhyām grāmaśateśaiḥ grāmaśateśebhiḥ
Dativegrāmaśateśāya grāmaśateśābhyām grāmaśateśebhyaḥ
Ablativegrāmaśateśāt grāmaśateśābhyām grāmaśateśebhyaḥ
Genitivegrāmaśateśasya grāmaśateśayoḥ grāmaśateśānām
Locativegrāmaśateśe grāmaśateśayoḥ grāmaśateśeṣu

Compound grāmaśateśa -

Adverb -grāmaśateśam -grāmaśateśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria