Declension table of ?grāmaśakaṭika

Deva

NeuterSingularDualPlural
Nominativegrāmaśakaṭikam grāmaśakaṭike grāmaśakaṭikāni
Vocativegrāmaśakaṭika grāmaśakaṭike grāmaśakaṭikāni
Accusativegrāmaśakaṭikam grāmaśakaṭike grāmaśakaṭikāni
Instrumentalgrāmaśakaṭikena grāmaśakaṭikābhyām grāmaśakaṭikaiḥ
Dativegrāmaśakaṭikāya grāmaśakaṭikābhyām grāmaśakaṭikebhyaḥ
Ablativegrāmaśakaṭikāt grāmaśakaṭikābhyām grāmaśakaṭikebhyaḥ
Genitivegrāmaśakaṭikasya grāmaśakaṭikayoḥ grāmaśakaṭikānām
Locativegrāmaśakaṭike grāmaśakaṭikayoḥ grāmaśakaṭikeṣu

Compound grāmaśakaṭika -

Adverb -grāmaśakaṭikam -grāmaśakaṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria