Declension table of ?grāmayuddha

Deva

NeuterSingularDualPlural
Nominativegrāmayuddham grāmayuddhe grāmayuddhāni
Vocativegrāmayuddha grāmayuddhe grāmayuddhāni
Accusativegrāmayuddham grāmayuddhe grāmayuddhāni
Instrumentalgrāmayuddhena grāmayuddhābhyām grāmayuddhaiḥ
Dativegrāmayuddhāya grāmayuddhābhyām grāmayuddhebhyaḥ
Ablativegrāmayuddhāt grāmayuddhābhyām grāmayuddhebhyaḥ
Genitivegrāmayuddhasya grāmayuddhayoḥ grāmayuddhānām
Locativegrāmayuddhe grāmayuddhayoḥ grāmayuddheṣu

Compound grāmayuddha -

Adverb -grāmayuddham -grāmayuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria