Declension table of ?grāmaviśeṣa

Deva

MasculineSingularDualPlural
Nominativegrāmaviśeṣaḥ grāmaviśeṣau grāmaviśeṣāḥ
Vocativegrāmaviśeṣa grāmaviśeṣau grāmaviśeṣāḥ
Accusativegrāmaviśeṣam grāmaviśeṣau grāmaviśeṣān
Instrumentalgrāmaviśeṣeṇa grāmaviśeṣābhyām grāmaviśeṣaiḥ grāmaviśeṣebhiḥ
Dativegrāmaviśeṣāya grāmaviśeṣābhyām grāmaviśeṣebhyaḥ
Ablativegrāmaviśeṣāt grāmaviśeṣābhyām grāmaviśeṣebhyaḥ
Genitivegrāmaviśeṣasya grāmaviśeṣayoḥ grāmaviśeṣāṇām
Locativegrāmaviśeṣe grāmaviśeṣayoḥ grāmaviśeṣeṣu

Compound grāmaviśeṣa -

Adverb -grāmaviśeṣam -grāmaviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria