Declension table of ?grāmakūṭaka

Deva

MasculineSingularDualPlural
Nominativegrāmakūṭakaḥ grāmakūṭakau grāmakūṭakāḥ
Vocativegrāmakūṭaka grāmakūṭakau grāmakūṭakāḥ
Accusativegrāmakūṭakam grāmakūṭakau grāmakūṭakān
Instrumentalgrāmakūṭakena grāmakūṭakābhyām grāmakūṭakaiḥ grāmakūṭakebhiḥ
Dativegrāmakūṭakāya grāmakūṭakābhyām grāmakūṭakebhyaḥ
Ablativegrāmakūṭakāt grāmakūṭakābhyām grāmakūṭakebhyaḥ
Genitivegrāmakūṭakasya grāmakūṭakayoḥ grāmakūṭakānām
Locativegrāmakūṭake grāmakūṭakayoḥ grāmakūṭakeṣu

Compound grāmakūṭaka -

Adverb -grāmakūṭakam -grāmakūṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria