Declension table of ?grāmakūṭa

Deva

MasculineSingularDualPlural
Nominativegrāmakūṭaḥ grāmakūṭau grāmakūṭāḥ
Vocativegrāmakūṭa grāmakūṭau grāmakūṭāḥ
Accusativegrāmakūṭam grāmakūṭau grāmakūṭān
Instrumentalgrāmakūṭena grāmakūṭābhyām grāmakūṭaiḥ grāmakūṭebhiḥ
Dativegrāmakūṭāya grāmakūṭābhyām grāmakūṭebhyaḥ
Ablativegrāmakūṭāt grāmakūṭābhyām grāmakūṭebhyaḥ
Genitivegrāmakūṭasya grāmakūṭayoḥ grāmakūṭānām
Locativegrāmakūṭe grāmakūṭayoḥ grāmakūṭeṣu

Compound grāmakūṭa -

Adverb -grāmakūṭam -grāmakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria