Declension table of ?grāmaghoṣiṇī

Deva

FeminineSingularDualPlural
Nominativegrāmaghoṣiṇī grāmaghoṣiṇyau grāmaghoṣiṇyaḥ
Vocativegrāmaghoṣiṇi grāmaghoṣiṇyau grāmaghoṣiṇyaḥ
Accusativegrāmaghoṣiṇīm grāmaghoṣiṇyau grāmaghoṣiṇīḥ
Instrumentalgrāmaghoṣiṇyā grāmaghoṣiṇībhyām grāmaghoṣiṇībhiḥ
Dativegrāmaghoṣiṇyai grāmaghoṣiṇībhyām grāmaghoṣiṇībhyaḥ
Ablativegrāmaghoṣiṇyāḥ grāmaghoṣiṇībhyām grāmaghoṣiṇībhyaḥ
Genitivegrāmaghoṣiṇyāḥ grāmaghoṣiṇyoḥ grāmaghoṣiṇīnām
Locativegrāmaghoṣiṇyām grāmaghoṣiṇyoḥ grāmaghoṣiṇīṣu

Compound grāmaghoṣiṇi - grāmaghoṣiṇī -

Adverb -grāmaghoṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria