Declension table of ?grāmaghātaka

Deva

MasculineSingularDualPlural
Nominativegrāmaghātakaḥ grāmaghātakau grāmaghātakāḥ
Vocativegrāmaghātaka grāmaghātakau grāmaghātakāḥ
Accusativegrāmaghātakam grāmaghātakau grāmaghātakān
Instrumentalgrāmaghātakena grāmaghātakābhyām grāmaghātakaiḥ grāmaghātakebhiḥ
Dativegrāmaghātakāya grāmaghātakābhyām grāmaghātakebhyaḥ
Ablativegrāmaghātakāt grāmaghātakābhyām grāmaghātakebhyaḥ
Genitivegrāmaghātakasya grāmaghātakayoḥ grāmaghātakānām
Locativegrāmaghātake grāmaghātakayoḥ grāmaghātakeṣu

Compound grāmaghātaka -

Adverb -grāmaghātakam -grāmaghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria