Declension table of ?grāmagamiṇī

Deva

FeminineSingularDualPlural
Nominativegrāmagamiṇī grāmagamiṇyau grāmagamiṇyaḥ
Vocativegrāmagamiṇi grāmagamiṇyau grāmagamiṇyaḥ
Accusativegrāmagamiṇīm grāmagamiṇyau grāmagamiṇīḥ
Instrumentalgrāmagamiṇyā grāmagamiṇībhyām grāmagamiṇībhiḥ
Dativegrāmagamiṇyai grāmagamiṇībhyām grāmagamiṇībhyaḥ
Ablativegrāmagamiṇyāḥ grāmagamiṇībhyām grāmagamiṇībhyaḥ
Genitivegrāmagamiṇyāḥ grāmagamiṇyoḥ grāmagamiṇīnām
Locativegrāmagamiṇyām grāmagamiṇyoḥ grāmagamiṇīṣu

Compound grāmagamiṇi - grāmagamiṇī -

Adverb -grāmagamiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria