Declension table of ?grāmagāmin

Deva

MasculineSingularDualPlural
Nominativegrāmagāmī grāmagāmiṇau grāmagāmiṇaḥ
Vocativegrāmagāmin grāmagāmiṇau grāmagāmiṇaḥ
Accusativegrāmagāmiṇam grāmagāmiṇau grāmagāmiṇaḥ
Instrumentalgrāmagāmiṇā grāmagāmibhyām grāmagāmibhiḥ
Dativegrāmagāmiṇe grāmagāmibhyām grāmagāmibhyaḥ
Ablativegrāmagāmiṇaḥ grāmagāmibhyām grāmagāmibhyaḥ
Genitivegrāmagāmiṇaḥ grāmagāmiṇoḥ grāmagāmiṇām
Locativegrāmagāmiṇi grāmagāmiṇoḥ grāmagāmiṣu

Compound grāmagāmi -

Adverb -grāmagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria