Declension table of ?grāmaga

Deva

MasculineSingularDualPlural
Nominativegrāmagaḥ grāmagau grāmagāḥ
Vocativegrāmaga grāmagau grāmagāḥ
Accusativegrāmagam grāmagau grāmagān
Instrumentalgrāmageṇa grāmagābhyām grāmagaiḥ grāmagebhiḥ
Dativegrāmagāya grāmagābhyām grāmagebhyaḥ
Ablativegrāmagāt grāmagābhyām grāmagebhyaḥ
Genitivegrāmagasya grāmagayoḥ grāmagāṇām
Locativegrāmage grāmagayoḥ grāmageṣu

Compound grāmaga -

Adverb -grāmagam -grāmagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria